User:2230399StutiRajesh

From Wikipedia, the free encyclopedia

मम नाम स्तुति राजेशः। सम्प्रति अहं बेङ्गलूरुनगरस्य क्राइस्ट् विश्वविद्यालये मनोविज्ञानं, समाजशास्त्रं, आङ्ग्लभाषायां च स्नातकपदवीं प्राप्नोमि। मम गृहनगरं तमिलनाडुराज्यस्य चेन्नैनगरम् अस्ति । अहं विद्यामन्दिर, मायलापुरतः उच्चविद्यालयं स्नातकपदवीं प्राप्तवान् यत्र अहं १२ कक्षायां विज्ञानं मम धारारूपेण विकल्पितवान्, यत्र भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, जीवविज्ञानं च मम मूलविषयाः आसन् (यत् मम जीवनस्य बृहत्तमेषु त्रुटिषु अन्यतमम् अभवत्). मम सर्वेषां दायित्वानाम् कर्तव्यानां च प्रति भावुकः प्रेरणायुक्तः कर्मठः दयालुः व्यक्तिः इति मम मनसि रोचते। अहं सुनिश्चितं करोमि यत् अहं येषां जनानां सम्मुखीभवामि तेषां प्रति सर्वदा दयालुः प्रेम्णः च भवेयम्, आवश्यकतावशात् सदैव सहायकहस्तं दातुं च। अहं मन्ये यत् अस्माकं सर्वेषां कृते महत्त्वपूर्णं यत् अस्माभिः स्वयमेव सम्बद्धाः भवेयुः, अस्माकं अन्तः यः आन्तरिकः बालकः अस्ति तस्य सम्पर्कं कदापि न त्यक्तव्यं यत् अस्माकं भविष्यस्य आकांक्षाणां स्वप्नानां च पूर्तये, ढालने च साहाय्यं कृतवान् | यदा अहं बालिका आसम् तदा मम पिता मां अनाथालयं नीतवान् यत्र अहं तत्र सर्वान् बालकान् दृष्टवान् एतान् दुर्भाग्यान् बालकान् दृष्ट्वा अहं अवगच्छामि यत् एतेषां बालकानां जीवनं परिवर्त्य तेभ्यः सुखदं भविष्यं दातुम् अहं कियत् इच्छामि। अतः अहं निश्चयं कृतवान् यत् अहं एतेषां बालकानां जीवनं उत्तमं कर्तुं कल्याणं प्रति कार्यं कर्तुम् इच्छामि तथा च तेभ्यः उत्तमं परामर्शसमर्थनं प्रदातुम् इच्छामि तथा च शिक्षणप्रक्रियायाः वर्धनार्थं उपायान् अन्वेष्टुम् इच्छामि। यदा अहं स्नातकपदवीं सम्पन्नं करोमि तदा अहं मम स्नातकोत्तरपदवीं निरन्तरं कर्तुम् इच्छामि तथा च अन्ते डॉक्टरेट् पदवीं प्राप्तुं गच्छामि तथा च कदाचित् अन्ते स्वस्य परामर्शदातृचिकित्सालयं उद्घाटयितुम् इच्छामि। मनोविज्ञानस्य विषये मम रुचिं विहाय अहं बहुषु शौकेषु प्रवृत्तः अस्मि एव। अहं विगत ८ वर्षेभ्यः मम आचार्या श्रीमती मीना सोवरीराजन इत्यस्याः मार्गदर्शने कर्नाटकसङ्गीतं शिक्षमाणः अस्मि । मम स्वरस्य उन्नयनस्य, विभिन्नमेलकार्थरागस्य च ज्ञानस्य च साहाय्ये सा अभिन्नभूमिकां निर्वहति. गायनस्य अतिरिक्तं लेखनम् अपि मम बहु रोचते, येन मम लेखनकलायां रुचिः, क्षमता च वर्धिता । पूर्वं अहं द यंग वर्ल्ड इत्यादिषु वृत्तपत्रेषु लिखितवान् अपि च मम विद्यालयस्य वृत्तपत्रे "द दर्पण" इत्यत्र लेखाः अपि योगदानं दत्तवान्। मम अपि "Contemplation X" इति ब्लोग् अस्ति, एकः अन्तरिक्षः यत्र अहं लौकिक-नित्य-वस्तूनाम् विषये वदामि, किञ्चित् यत् मया महामारी-काले लीलारूपेण कृतं तथा च तत् विश्वस्य सर्वेभ्यः दृश्यानि संग्रहीतुं अगच्छत् | पुस्तकपठनं मम कृते अवकाशसमयस्य अपि मार्गः अस्ति। मम प्रियविधाः रोमान्टिकहास्यं, काल्पनिककथा च सन्ति । २०२३ तमे वर्षे ५१ पुस्तकानि सम्पन्नं कर्तुं मम लक्ष्यम् अस्ति। अहं तारवाद्यं वीणाम् अपि शिक्षामि। यदा अहं चेन्नैनगरे निवसन् आसीत् तदा अहं सप्ताहे द्विवारं कक्षां गत्वा कीर्थनैस् यावत् शिक्षमाणः आसम् किन्तु मम १२ तमे बोर्डपरीक्षायाः अनन्तरं अहं विरामं कृतवान् तथापि अद्यापि मम कक्षाः पुनः आरभ्यत इति। एकस्मिन् दिने सर्वेषां जनानां मानसिकस्वास्थ्येन सह संघर्षं कुर्वतां जनानां साहाय्यं कृत्वा तेषां पुनर्प्राप्तिमार्गे आवश्यकसुविधाः प्रदातुं मम स्वप्नः अस्ति। एतादृशे अनिश्चितसमये, एतादृशे द्रुतगतिना च जगति परस्परं सद्समर्थनं कर्तुं महत्त्वपूर्णं भवति तथा च सर्वेषां सुखं भवति, स्वकार्य्येषु सान्त्वनां च भवति इति सुनिश्चितं भवति। मम इच्छा अस्ति यत् मम कार्यपङ्क्तौ मम परितः ये सन्ति ते सर्वे मम ग्राहकाः वा मम सहपाठिनः वा, सुखं प्रदातुं समर्थाः भवेयम्, कस्मैचित् सहायकहस्तं दातुं कदापि न संकोचम्। यतः केवलं वयं व्यक्तिरूपेण एव कस्यचित् जीवने यथार्थतया परिवर्तनं कर्तुं शक्नुमः।