User:77SagarNayak

From Wikipedia, the free encyclopedia

जलप्रदूषणम्

प्रदूषणम्:---पर्यावरणे दूषकाणां प्रवेशात् प्राकृतिकसन्तुलने ये दोषाः उत्पद्यन्ते ते उच्यन्ते ।  प्रदूषणेन पर्यावरणस्य, पशूनां च हानिः भवति ।  प्रदूषण का अर्थ है - 'वायु, जल, मृदा आदि को अवांछित पदार्थों से दूषित करना', जिसका प्रत्यक्ष प्रतिकूल प्रभाव जीव जीवों पर होता है तथा पारिस्थितिकी तंत्र के क्षति से अन्य परोक्ष प्रभाव होता है।  वर्तमानकाले पर्यावरणस्य क्षयस्य एतत् एकं मुख्यकारणम् अस्ति ।

जलप्रदूषणम्--जलप्रदूषणम्, सरोवराणि, नद्यः, समुद्राः, भूजलं च इत्यादीनां जलनिकायानां दूषणं निर्दिशति ।  जलप्रदूषणेन एतेषां जलनिकायानां वनस्पतयः पशवः च प्रभाविताः भवन्ति तथा च एषः प्रभावः न केवलं एतेषां जीवानां वा वनस्पतयः अपितु समग्रजैविकतन्त्रस्य कृते अपि सर्वदा विनाशकारी भवति।जलप्रदूषणस्य मुख्यकारणम् अस्ति यत् मनुष्याणां वा पशूनां वा जैविक-पुनर्-औद्योगिक-क्रियाणां परिणामेण उत्पादिताः प्रदूषकाः प्रत्यक्षतया जल-प्रवाहेषु निमग्नाः भवन्ति, यत् किमपि सम्यक् उपचारं विना भवति  जले विविधानां हानिकारकद्रव्याणां मिश्रणात् जलप्रदूषणं भवति ।

जलप्रदूषणस्य कारणानि-- जलं यस्मिन् भूमिभागे तत् संगृह्यते, तस्मिन् भूमिभागे यदि भूमिस्थे खनिजस्य परिमाणं अधिकं भवति, तर्हि तानि खनिजानि जले मिश्रितानि भवन्ति। इनमें आर्सेनिक, सीसा, कैडमियम एवं पारा आदि (जो विषाक्त पदार्थ कहते हैं) शामिल हैं। यदि तेषां परिमाणं इष्टतमसान्द्रतां अतिक्रमति तर्हि ते हानिकारकाः भवन्ति ।एतत् साबुनजलं शुद्धजले विलीनं भवति वस्त्रप्रक्षालनं वा प्रक्षालनं वा जीवानां वा मनुष्याणां वा साबुनेन स्नानं करोति । अन्नं वा अन्यः कणः वा जलं दूषयितुं शक्नोति ।अनेकाः बृहत्कारखानानि वस्तुं द्रवयितुं अधिकं तापयन्ति । अनेन सह तादृशाः बहवः पदार्थाः तस्मिन् सन्ति, ये कारखाने उपयोक्तुं न शक्यन्ते । अन्यत्र क्षिप्तुं स्थाने नदीयां क्षिपन्ति । यस्य कारणेन नदीजलं प्रदूषितं भवति।

जलप्रदूषणस्य निराकरणस्योपाय:--जल प्रदूषण पर नियंत्रण हेतु नालों की नियमित रूप से साफ सफाई करना चाहिए। ग्रामीण इलाकों में जल निकास हेतु पक्की नालियों की व्यवस्था नहीं होती है। इस कारण इसका जल कहीं भी अस्त-व्यस्त तरीके से चले जाता है और किसी नदी नहर आदि जैसे स्रोत तक पहुँच जाता है। इस कारण नालियों को ठीक से बनाना और उसे जल के किसी भी स्रोत से दूर रखने आदि का कार्य भी करना चाहिए।प्रदूषणं निवारयितुं उद्योगैः सर्वप्रकारस्य अवशिष्टसामग्रीणां सम्यक् नाशः करणीयः । केचन उद्योगाः एतस्य नियमस्य सफलतया अनुसरणं कुर्वन्ति तथा च सर्वेषां अवशिष्टानां पदार्थानां पुनः उपयोगं वा निष्कासनं वा सुरक्षिततया कुर्वन्ति । पदार्थानां न्यूनीकरणस्य अतिरिक्तं तस्य निर्माणविधौ एतादृशाः परिवर्तनाः भवन्ति ।