User:PrakashHebbar

From Wikipedia, the free encyclopedia

सार्थ रुद्राध्याय शांतीमंत्र


हरि: ॐ , इडादेवहुर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि श ्ँ सिषद विश्वेदेवाः सूक्त वाचः पृथिवि मतर्मामाही सिर्मधु मनिष्ये मधु जनिष्ये मधु वक्षामि मधू वदिष्यामि मधुमतीं देवेभ्यो वाच मुद्यांस ्ँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभयै पितरोऽनुमदन्तु।। ॐ शांतिः शांतिः शांतिः।। ॐ नमो भगवते रुद्राय ।।

अनुवाक प्रथम हरि: ॐ

नमस्ते रुद्र मन्यव उतो त इशवे नमः। नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः।।१।।

या त इषुः शिवतमा शिवं बभूव ते धनुः। शिवा शरव्या या तव तया नो रुद्र मृडया ।।२।।

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी।। तया नस्तनुवा शंतमया गिरिशंताभि चाकशीही।।३।।

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे। शिवां गिरित्र तां कुरु मा हि ्ँ सीः पुरुषं जगत् ।।४।।

शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिज्जगदयक्ष्म ्ँसुमना असत्।। ५।।

अध्यवोचदधिवत्त्का प्रथमो दैव्यो भिषक। अही ्ँश्च सर्वात्र्जम्भयन्त्सर्वाश्च यातूधान्यः।।6।।

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंङ्गलः। ये चेमा ्ँरुद्रा अभितो दिक्षु श्रिताः सहस्त्रशोवैषा ्ँहेड ईमहे।।७।।

असौ योवसप्रति नीलग्रीवो विलोहितः। उतैनं गोपा अदृशन्नदृशन्नुदहार्य। विश्वा भूतानि स दृष्टो म्रुडयाति नः।।8।।

नमो अस्तु निलग्रीवाय सहस्त्राय मीढुषे। अथो ये अस्य सत्वानो हं तेभ्यो करं नमः।।9।।

प्रमुञ्ज धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम याश्च। ते हस्त इषवः परा ता भगवो वप।।१०।।

अवतत्य धनुस्त्व ्ँसहस्त्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव ।।11।।

विज्यं धनुः कपर्दिनो विशल्यो बाणवा ्ँउत। अनेशन्नस्येषव आभुरस्य निषङ्गाथि।।१२।।

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः। तया आस्मान्विश्वतस्त्वमयक्ष्मयापरीब्भुज ।।१३।।

नमस्ते अस्त्वायुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ।।१४।।

परि ते धन्वनो हेतिरस्मान् वृणत्त्कु विश्वतः। अथो य इषुधिस्तवाऽऽरे अस्मन्निधेहि तम् ।।१।।


नमस्ते अस्तु भगवन विश्वेश्वराय महादेवाय त्रयंबकाय त्रिपुरान्द्रकाय त्रिकात्नीकालाय कालाग्नि रुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रिमन् महादेवाय नमः


अनुवाक द्वीतीय

नमो हिरण्य बाहवे सेनान्ये दिशां च पतये नमः ||१|| नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमः ||२||

नमो सस्पिज्जराय त्विषीमते पथीनां पतये नमः ||३|| नमो बभ्लुशाय विव्याधिने~न्नानां पतये नमः ||४|| नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ||५|| नमो भवस्य हेत्यै जगतां पतये नमः ||६|| नमो रुद्रायाऽऽतताविने क्षेत्राणां पतये नमः ||७|| नमः सुतायाहन्त्यय वनानां पतये नमः ||८|| नमो रोहिताय स्थपतये वृक्षाणां पतये नमः ||९|| नमो मन्त्रिणे वणिजाय कक्षाणां पतये नमः ||१०|| नमो भुवन्तये वारि वस्कृतायौषधीनां पतये नमः ||११|| नम उचैघोउशायाऽऽआक्रन्दयते पत्तीनां पतये नमः ||१२|| नमः कृत्न्सवीताय धावते सत्वनां पतये नमः ||१३||

------------------------

अनुवाक त्रितीय

नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमः || || नमः ककुभाय निषङगिने स्तेनानां पतये नमः || || नमो निशङ्गिण इषुधिमते तस्कराणां पतये नमः || || नमो वत्र्चते परिवत्र्चते स्तायुनां पतये नमः || || नमोनिचेरवे परिचरायारण्यानां पतये नमः || || नमः सृकाविभ्यो जिघा सभ्द्यो मुष्णतां पतये नमः || || नमोऽसिमभ्द्यो नक्तं चरभ्द्यः प्रकृन्तानां पतये नमः || || नमः उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमः || || नमः इषुमभ्द्यो धन्वाविभ्यश्च वो नमः || || नमः आतन्वानेभ्यः प्रतिदधनेभ्यश्च वो नमः|| || नमः आयच्छभ्द्यो विसृजभ्द्यश्च वो नमः || || नमः अस्यभ्स्यो विध्यभ्द्यश्च वो नमः || || नमः आसीनेभ्यः शयानेभ्यश्च वो नमः || || नमः स्वपभ्यो जाग्रभ्द्यश्च वो नमः || || नमस्तिष्ठभ्द्यो धावभ्द्यश्च वो नमः || || नमः सभाभ्यः सभापतिभ्यश्च वो नमः || || नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः || ||