Jump to content

User:Srsanskrit

From Wikipedia, the free encyclopedia

वैदिकयज्ञे व्यावहृतानि विभिन्नानि पात्राणि यज्ञे विभिन्नानि पात्राणि व्यावहारं भवन्ति स्म।एतेषां मध्ये कानि काष्ठस्य कानि धातोः च।कानि मृत्तिका याः कानृ च तृणस्य। एतेषां पात्राणां संक्षिप्तपरिचयं अत्र प्रदर्शयामि अहम्- ‌अग्निहोत्रहवणी  : एतद् पात्रं दर्वी सदृशः। इदं पात्रं काष्ठाः निर्मायति-"वैकङ्कतानि पात्राणि (का.श्रौ.१/३/३२)"।देव्याः मुखस्य प्रदेशस्य परिमापः १२ सः।मुकस्य गभीरता समपरिमाणं भवति। मुखस्य सम्मुखे एकः हंसचञ्चुः सदृशः नारी अस्ति। देव्याः एतद् स्थानं दत्त्वा अग्नौ कुण्डे आज्यं हव्यद्रव्यं ददाति।अग्निहोत्रस्य आहूतिः ,यज्ञे अस्य निर्वापस्य काले धान्यादि यवादि इत्यादि प्रयोजनेऽपि अस्य पात्रस्य व्यावहारं भवति-"वाहुमात्र्यः स्रुचः पाणिमात्रपुष्करास् त्वग्विला हंसमुखप्रसेका मूलदण्डा भवति।" ‌आन्वाहार्यस्थाली  : तामया पित्तेन वा इदं पात्रं निर्मायति ।चत्वारि ऋत्विकानां भक्षणाय पर्याप्तपरिमाणम् अन्नं पाचनाय उपयुक्तं पात्रम् इदम्। ‌आज्यस्थाली  : आज्यः इत्युक्ते घटः । यस्मिन् पात्रे घृतं संरक्षणं भवति,तद् आज्यस्थाली।यज्ञस्थले इदं पात्रं दक्षिणाग्नौ गार्हपत्यौ अग्नौ वा तप्त्वा पात्रस्य आज्यात् दर्वीमध्ये आज्यग्रहणं भवति। ‌इडापात्री  : अरत्निपरिमानम् (२४) इदं पात्रम्।अस्य पात्रस्य हातलः ४ आः दीः।मुखस्य विस्तारः ४ आः। परन्तु मध्शस्थले सङ्कुचितं भवति न वा। ‌उदञ्चन,परिप्लवा  : कलशात् सोमरसं ग्रहणाय मृत्तिकया निर्मातुं लघु लघु पात्राणि इमानि। ‌कपालः  : इदं पात्रं मृत्तिकया निर्मायति।अस्य रूपः घटिःसदृशः । एतस्याकारः चतुष्कोणाकृतिः माझार्याकृतिः।एतस्योपरि पुरोडाशं तप्तयति।घटयः संख्या देवानुयायी भिन्नानि भवन्ति। ‌एतानि अतिरिक्तानि वहवानि पात्राणि सन्ति। अनन्तरं तेषाम् उपस्थापयामि ।अमरकुमारमहोदयस्य "वैदिक यज्ञः " पुस्तकस्य सहायता ग्रहयामि अहम्।