Jump to content

User:Swathi1810484

From Wikipedia, the free encyclopedia

दाण्ढिया रास्

रास् गुजरात् तथा राजस्थान् प्रदेषस्य पारम्परिक जानपद नृत्य:। इदम् होलि उत्सवस्य आगमे प्रतितह । इदम् बहु मुख्य सम्ब्रमम् अपि च ।

रास् इति पदम् साम्स्क्र्तात् आगत: । रास् पुरातन काले प्रारम्बित:।

दाण्ढिया रास् नवरात्रे ख्यात : च । दाण्ढिया रासे बालक च बालिका मण्डल आक्रमे यष्टिक्रीडे नाट्यं कुर्वन्त:। इदम् दुर्गा माताया : माननम् अस्ति । यष्टिक्रीडा दुर्गा मातस्य करवाल इति भावयन्ति ।

एतत् नाट्य रुपम् दुर्गा माता च महिषासुरस्य युद्दम् निरुपयति । इदम् न्र्त्यं करवालन्र्त्यं इति च प्रसिद्दम् । अस्य आरम्भ: भगवान् श्री कृष्णस्य जीवनात् आगत: ।