User:Yukta1840483/sandbox

From Wikipedia, the free encyclopedia

कृषिविज्ञानम्[edit]

परिचयम्[edit]

उत्तरस्यां दिशी नगाधिराजो हिमालाक्यः स्वजीवनदायिनीभिः हिमच्चादिताभिः वनस्यत्योशधिच्चटभिः सस्यश्यमलाम् करोति भारतवर्षम् | दक्षिणस्याम् दिशि चागाधसमुद्रोपन्था प्रक्रुथ्या सुरम्या भूरियम् | आवैदिकालादियम् यज्नभूमि: कल्पियता पुरुशार्थमेव जीवनस्य चरमलक्श्यम् मन्यमाना अत्रत्याः ऋशयः विश्यवसभ्यतायाः शैशवकाल एव व्यश्टिसमश्ट्योरेकत्वम् प्रतिपाद्य व्यष्ट्यपेक्षयाश्रमचतुष्टयम् समष्ट्यपेक्षया च वर्णचतुश्ट्यम् परिकल्प्य सामाजस्य नियोजनं चक्रः| जगद्गुरोः भारतवर्षस्य नियोजितसामाजिकव्यवस्थायाः मूले ऋषीणाम् तपस्विनाम् चान्तर्दुष्टिजन्यग्नानं, जैविकवंशपरम्पराया अभिव्रुद्धये व्यापकद्रुष्टिः, कर्मपरं चिन्तनं, प्रक्रुतिसिद्धैः जीवनाधायकैः पदार्थौः सम्रुदा उर्वरा भूमिः यग्नाष्रिता जीवनपद्धतिः,काचित् सुदीर्घा साम्स्क्रुतिकी परम्परा चेति नात्र सम्शयः|

'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा' इत्यत्रासीत् मनीषिणाम् समग्रचिन्तनद्रुष्टेः मूलम्| स्थूलशरीरं कर्मण आश्रयोतः सर्वविधकर्मसम्पादनार्थम् स्यस्थं पुष्टन्च शरीरमावश्यकम्| स्थूलशरीरन्चान्नमयकोषपदवाच्यं वातपित्तकफ इति त्रिदोषान्विताद्वाय्वग्निजलविकारादन्नाज्जायते| अत आजीवनं शरीरस्य पोषणार्थमन्नस्य महति आवश्यकता प्राचीनकालदेवानुभोओयतेस्यम| अन्नोपादानरूपेणौषधयः प्रुथिव्यां प्रथमस्रुष्टितया ख्यायन्ते| अत एवान्नं गौः इत्युक्त्वा ऋषयस्तस्योपादेयत्वम् प्रतिपादितवन्तः|

'अन्नम् हि विरात्', 'अन्नम् हि राष्ट्रः', 'यग्नोवै अन्नं', 'अन्नम् प्रानः', 'अन्नं प्राणमन्नमपानमाहुः' इत्यादि विविधरूपेण अन्नस्य व्याख्यां कुर्वाणाः ऋषयः सारतयान्नं ब्रह्बोति घोषितवन्तः| तत्त्वविचक्षणाः विदान्तिनोप्यन्नमयं स्थूलशरीरमन्नविकारमित्येवाम्न्यन्त| चरकादय आयुर्वेदविश्हारदा अन्नमेव प्राणिनां प्राणत्वेन स्वीक्रुतवन्तः| एतदतिरिच्य वराहमिहिरादयाः 'अन्नं जगतः प्राणाः' इत्युक्त्वा अन्नस्योपयोगितां साधितवन्तः|

File:00298-758x379.jpg


पूर्वयोग कृषिविज्ञानम्[edit]

वस्तुतोन्नपानेनाहर्निशं चयापचयं प्राप्य शरीरं बलं कान्तिं गह्रुष्टिं पुष्टिन्च दधाति| जलं चेज्जीवनमित्युक्तं तर्हि अन्नं तद्रक्षणोपाय इत्यत्र नातिशयोक्तिः| पृथिव्याः सारतया तदन्नं पृथिवीरूपमेवातः विष्णुपत्नी माता भूमिः लोमरूपेण नाना ओषधीः बिभ्रती कामधुग्गौरिव सस्यादिकं प्रयच्छति, किन्तु तदर्थं दोगोपाय आवश्यको भवति| उपायश्ह्च कर्मसाध्यः| आवश्यकताविष्कारस्य जननी इति लोकोक्तिः प्रसिध्दा| वौदिकर्षयस्तत्पथमनुसृत्य कृष्यर्थं पृथिव्यां सस्यवतीं भूमिमन्विषन्तः प्रथमं व्रीहियवादीन्यकृष्टपच्याधान्यरूपेण प्राप्य तैरेव सम्पादितग्नाः क्रुषेः महत्वम् ग्नातवन्तः|

एतध्यग्नः वस्तुतः प्राप्तैः यवादिवीजैः वपनादिक्रियाभिः अन्नोत्पादनस्य कश्चित् प्रयास इत्येव प्रतीयते| मनवसभ्यतायः विकासक्रमे अन्नोत्पादनोपायतया कृषिकर्मण उपयोगविधिमनुसन्धाय वर्णाष्रमव्यस्था आरब्धा, सर्वषामति वर्णानां सामान्यदर्मतया वैश्यशूद्रयोश्च विश्होषकर्मतया क्रुषिः सम्मता|


वैदिक कृषिविज्ञानम्[edit]

वैदिककाले मानवा अक्षादिक्रीदाभिर्भागमयजीवनापेखया कृषिकर्मसम्पादनायोपदिष्टाः| यजुर्वेदे सुसस्या कृषिः लक्स्यीभूता तदर्थन्च धृतराजन्छत्राः राजानः प्रजापोषणार्थं कृषिकर्मणो प्रोत्साहनाय प्रेरिताः| एवं कृषिसम्रक्षणम् तत्कृते जनधनसाहाय्यन्च क्षत्रियाणां कर्तव्यमुक्तं| वैश्यानां कर्तव्यं कृषिगोरक्ष्यवाणि ष्रमसेवार्थं नियोजिताः| एवं वैश्यषूद्रौ प्रमात्मनो विराजः समाजशरीरस्य उरूपादौ स्वीक्रुतौ| ध्यात्व्यमं यदूरूद्वयम् एकतः शरीरस्योध्व्रभागस्य वोडापरतः पादसज्नालनस्य साक्शाद्देतुर्भवति |पादौ शरीरस्य समग्रभारं वहतः|

तद्वदेव वैश्याः ब्राह्मणक्शत्रिययोः पौषणार्थमन्नमुत्पादयन्ति | शूद्राश्च क्रुषिगोरक्ष्यवाणिज्येषु भ्रुतकादिरूपेण कर्षकादिरूपेण सहायकाः भवन्ति| वेदप्रतिपादितानां यज्नानां सकामत्वात्सर्वेषामपि कामानां फलमन्तेत्रे परिसमाप्यते| अतः सर्वेपि यज्नाः यथाकथग्नित् क्रुषिसम्बद्दाः सन्ति | विशेषतः ष्रौतयागेषु क्रुषिकर्मौपचारः विधानरूपेण द्रुश्यते|

क्रिशिसुक्थिः[edit]

अत च प्रतिसंवत्सर विधीयमानमैश्तिक पाषुक सौमिक चातुर्मास्य स्वरूपं क्रुस्यात्मकं भवति| एवमेव चयनयाग अपि क्रुशिस्वरूपाः भवन्ति| तत्र क्रुषेः देवातात्वॆन पूशापूर्जन्य वृध्ध इन्द्र अश्विनीद्वय अग्नि इत्यादयः सर्वत्र स्तुताः प्रार्थिताश्च वस्तुतः वैदिक काले क्रुषेः स्वरूपम् विग्नात्मकम आसीत्| यग्नॆः कर्म| किञ्च लान्गणा योजनादिकं विशेष पार्वत्या आरभ्यतेस्मा कृषि कर्मणि| वारं प्रवृत्तः कृषकः योग्येभ्यः पुरोहितेभ्यः क्रुशीयुक्तिनां प्रशिक्षणं विधीवत्प्राप्नोतिस्मा|

प्रशिक्षणं एतत् सीतायग्नतया संभाव्यतेस्मा| नवान्नावाप्तावाग्रयनेष्टि यागं विदाय| नवीनमन्नमुपयिज्यते चेत्यवदारणासि| एवं कृषिकर्म शुद्धं पवित्रं यज्ञ स्वरूपनच आसीत्| कालान्तरे कृषिकर्म कलयग्न इति पदवाच्येत्वेन प्रयुज्य वैश्यानां स्वाभाविक कर्मतया प्रशस्तं| उपनिषत्सु कृषेः तात्विकं स्वरूपम् उपदिश्य बहुशः तान्माहात्मयश्च प्रतिपाद्य प्रचुर परिमाणे नानोत्पादन स्योद गोशः कृतः |

तदनन्तरं स्मृति पुराणादिक कालेऽपि तद्ग्रन्थेषु क्रुशेरूपादेयत्वं बूरि प्रतिपादितं| पुराणकाराः प्रुथिविदोहनप्रसङ्गे लङ्कारिक शैल्या कृषिविग्नानस्य प्रवर्थिक रूपेण प्रुतोः प्रयासानां विवेचनं सविस्तरं कृतवन्तः| मनुस्मृत्यादौ यद्यपि सम्भाव्यहिम्सात्वात् ब्राम्हणेभ्यः कृषिः न प्रशस्त ततापि व्रुत्तीशु कृषिः साधु उत्तम वृत्तिर्वा मता|