Srisitaramasuprabhatam

From Wikipedia, the free encyclopedia

This is an old revision of this page, as edited by Suelru (talk | contribs) at 08:28, 4 December 2015 (clean up using AWB). The present address (URL) is a permanent link to this revision, which may differ significantly from the current revision.

श्रीसीतारामसुप्रभातम्
Cover page of Śrīsītārāmasuprabhātam, first edition
AuthorJagadguru Rambhadracharya
Original titleŚrīsītārāmasuprabhātam
CountryIndia
LanguageSanskrit
PublisherJagadguru Rambhadracharya Handicapped University
Publication date
January 14, 2009
Media typePrint (paperback)
Pages26 pp (first edition)

Śrīsītārāmasuprabhātam (Sanskrit: श्रीसीतारामसुप्रभातम्) (2009), literally The beautiful dawn of Sītā and Rāma, is a Saṃskṛta minor poem (Khaṇḍakāvya) of the Suprabhātakāvya (dawn-poem) genre composed by Jagadguru Rambhadracharya in the year 2008. The poem consists of 43 verses in five different metres.

A copy of the poem, with a Hindi commentary by the poet himself, was published by the Jagadguru Rambhadracharya Vikalang Vishvavidyalaya, Chitrakuta, Uttar Pradesh. The book was released in Chitrakuta on the Makara Saṅkrānti day of January 14, 2009. The day was the fifty-ninth birthday of Jagadguru Rāmabhadrācārya. An audio CD of the composition sung by the poet himself in the Bairagi Rāga was released by Yuki Cassettes, New Delhi.[1][2]

Composition

The work was composed by Rāmabhadrācārya in the Āshvin Navarātra (September 30 to October 8) of 2008 when he was in Tirupati for a Kathā programme. In the prologue of the work, Rāmabhadrācārya says that the genre of Suprabhātakāvya began with a single verse (1.23.1) of Bālakāṇḍa in Vālmīki's Rāmāyaṇa.[3]

Template:Multicol

Devanagari
कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥

Template:Multicol-break

IAST
kausalyāsuprajā rāma pūrvā sandhyā pravartate ।
uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥

Template:Multicol-end

O Rāma, the noble son of Kausalyā! The Sandhyā of the morning commences. O the lion amongst men! Arise, the Vedic daily tasks are to be performed. ॥ 1.23.2 ॥

The poet mentions the popularity of Veṅkaṭeśasuprabhātam for Veṅkaṭeśvara, and says that hitherto there was no extensive Suprabhātakāvya in praise of Rāma, which coupled with his stay at Tirupati, prompted him to compose the work.[1]

The poem

The work consists of 43 verses, of which 40 verses form the text of the Suprabhātam. In addition, there are two verses in the prologue (the first of which is the verse from Vālmīki' Rāmāyaṇa) and there is one verse in the epilogue which is the Phalaśruti. The Suprabhātam verses are composed in five metres -

  • The two verses in the prologue are in the Anuṣṭup metre
  • Verses 1 to 8 are in the Śārdūlavikrīḍita metre
  • Verses 9 to 32 are in the Vasantatilakā metre. This is the metre usually used in the Suprabhātakāvya genre.
  • Verses 33 to 36 are in the Sragdharā metre
  • Verses 37 to 40 are in the Mālinī metre
  • The Phalaśruti at the end is in the Vasantatilakā metre.

Text and Meaning

Template:Multicol

कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥

Template:Multicol-break

kausalyāsuprajā rāma pūrvā saṃdhyā pravartate ।
uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥

Template:Multicol-end

O Rāma, the noble son of Kausalyā! TheSandhyā of the morning commences. O the lion amongst men! Arise, the Vedic daily tasks are to be performed.॥

Template:Multicol

उत्तिष्ठोत्तिष्ठ भो राम उत्तिष्ठ राघव प्रभो ।
उत्तिष्ठ जानकीनाथ सर्वलोकं सुखीकुरु ॥

Template:Multicol-break

uttiṣṭhottiṣṭha bho rāma uttiṣṭha rāghava prabho ।
uttiṣṭha jānakīnātha sarvalokaṃ sukhīkuru ॥

Template:Multicol-end

O Rāma! Awake, awake. O the mighty descendent of Raghu! Awake. O the husband of Sītā! Awake. Make the whole world happy.॥

Template:Multicol

सीताराम जनाभिराम मघवल्लालाममञ्जुप्रभ
श्रीसाकेतपते पतत्त्रिपतिना नानार्चनैरर्चित ।
नित्यं लक्ष्मणभव्य भव्यभरतश्रीशत्रुभित्सन्नते
शंभूयात्तव सुप्रभातमनघं शार्दूलविक्रीडितम् ॥

Template:Multicol-break

sītārāma janābhirāma maghavallālāmamañjuprabha
śrīsāketapate patattripatinā nānārcanairarcita ।
nityaṃ lakṣmaṇabhavya bhavyabharataśrīśatrubhitsannate
śaṃbhūyāttava suprabhātamanaghaṃ śārdūlavikrīḍitam ॥

Template:Multicol-end

॥ 1 ॥

Template:Multicol

नीलाम्भोजरुचे चलाम्बरशुचे वन्दारुकल्पद्रुम
ध्येय ज्ञेय सतां यतीन्द्रयमिनां वात्सल्यवारान्निधे ।
शार्ङ्गामोघशिलीमुखेषुधियुत श्रीजानकीवल्लभ
प्रीत्यैस्तात् तव सुप्रभातमनघं हे रावणारे हरे ॥

Template:Multicol-break

nīlāmbhojaruce calāmbaraśuce vandārukalpadruma
dhyeya jñeya satāṃ yatīndrayamināṃ vātsalyavārānnidhe ।
śārṅgāmoghaśilīmukheṣudhiyuta śrījānakīvallabha
prītyaistāt tava suprabhātamanaghaṃ he rāvaṇāre hare ॥

Template:Multicol-end

॥ 2 ॥

Template:Multicol

मन्दं मन्दमवन् पवन् सुपवनः प्रालेयलेपापहृन्
माद्यन्मालयमालतीपरिमलो नद्यः शिवाः सिन्धवः ।
भूम्याम्भोहुतभुक्समीरगगनं कालो दिगात्मामनो
लोका वै ब्रुवते प्रसन्नमनसस्त्वत्सुप्रभातं हरे ॥

Template:Multicol-break

mandaṃ mandamavan pavan supavanaḥ prāleyalepāpahṛn
mādyanmālayamālatīparimalo nadyaḥ śivāḥ sindhavaḥ ।
bhūmyāmbhohutabhuksamīragaganaṃ kālo digātmāmano
lokā vai bruvate prasannamanasastvatsuprabhātaṃ hare ॥

Template:Multicol-end

॥ 3 ॥

Template:Multicol

वेदाः सुस्मृतयः समे मुनिवराः सप्तर्षिवर्या बुधाः
वाल्मीकिः सनकादयः सुयतयः श्रीनारदाद्या मुहुः ।
सन्ध्योपासनपुण्यपूतमनसो ज्ञानप्रभाभासुराः
सानन्दं ब्रुवते महीसुरवरास्त्वत्सुप्रभातं प्रभो ॥

Template:Multicol-break

vedāḥ susmṛtayaḥ same munivarāḥ saptarṣivaryā budhāḥ
vālmīkiḥ sanakādayaḥ suyatayaḥ śrīnāradādyā muhuḥ ।
sandhyopāsanapuṇyapūtamanaso jñānaprabhābhāsurāḥ
sānandaṃ bruvate mahīsuravarāstvatsuprabhātaṃ prabho ॥

Template:Multicol-end

॥ 4 ॥

Template:Multicol

विश्वामित्रमहावलेपजलधिप्रोद्यत्तपो वाडवो
ब्रह्माम्भोरुहरश्मिकेतुरनघो ब्रह्मर्षिवृन्दारकः ।
वेधःसूनुररुन्धतीपतिरसौ विज्ञो वसिष्ठो गुरुः
ब्रूते राघव सुप्रभातममलं सीतापते तावकम् ॥

Template:Multicol-break

viśvāmitramahāvalepajaladhiprodyattapo vāḍavo
brahmāmbhoruharaśmiketuranagho brahmarṣivṛndārakaḥ ।
vedhaḥsūnurarundhatīpatirasau vijño vasiṣṭho guruḥ
brūte rāghava suprabhātamamalaṃ sītāpate tāvakam ॥

Template:Multicol-end

॥ 5 ॥

Template:Multicol

विश्वामित्रघटोद्भवादिमुनयो राजर्षयो निर्मलाः
सिद्धाः श्रीकपिलादयः सुतपसो वाताम्बुपर्णाशनाः ।
प्रह्लादप्रमुखाश्च सात्वतवरा भक्ताः हनूमन्मुखाः
प्रीता गद्गदया गिराभिदधते त्वत्सुप्रभातं विभो ॥

Template:Multicol-break

viśvāmitraghaṭodbhavādimunayo rājarṣayo nirmalāḥ
siddhāḥ śrīkapilādayaḥ sutapaso vātāmbuparṇāśanāḥ ।
prahlādapramukhāśca sātvatavarā bhaktāḥ hanūmanmukhāḥ
prītā gadgadayā girābhidadhate tvatsuprabhātaṃ vibho ॥

Template:Multicol-end

॥ 6 ॥

Template:Multicol

सप्ताश्वो ननु भानुमान् स भगवानिन्दुर्द्विजानां पतिः
भौमः सौम्यबृहस्पती भृगुसुतो वैवस्वतो दारुणः ।
प्रह्लादस्वसृनन्दनोऽथ नवमः केतुश्च केतोर्नृणां
भाषन्ते च नवग्रहा ग्रहपते सत्सुप्रभातं तव ॥

Template:Multicol-break

saptāśvo nanu bhānumān sa bhagavānindurdvijānāṃ patiḥ
bhaumaḥ saumyabṛhaspatī bhṛgusuto vaivasvato dāruṇaḥ ।
prahlādasvasṛnandanoऽtha navamaḥ ketuśca ketornṛṇāṃ
bhāṣante ca navagrahā grahapate satsuprabhātaṃ tava ॥

Template:Multicol-end

॥ 7 ॥

Template:Multicol

कौसल्या ननु कैकयी च सरयू माता सुमित्रा मुदा
प्रेष्ठास्ते सचिवाः पिता दशरथः श्रीमत्ययोध्या पुरी ।
सुग्रीवप्रमुखा विभीषणयुताः श्रीचित्रकूटो गिरिः
सर्वे ते ब्रुवते सुवैष्णववराः श्रीसुप्रभातं प्रभो ॥

Template:Multicol-break

kausalyā nanu kaikayī ca sarayū mātā sumitrā mudā
preṣṭhāste sacivāḥ pitā daśarathaḥ śrīmatyayodhyā purī ।
sugrīvapramukhā vibhīṣaṇayutāḥ śrīcitrakūṭo giriḥ
sarve te bruvate suvaiṣṇavavarāḥ śrīsuprabhātaṃ prabho ॥

Template:Multicol-end

॥ 8 ॥

Template:Multicol

श्रीरामभद्रभवभावनभानुभानो
प्रोद्दण्डराक्षसमहावनरुट्कृशानो ।
वीरासनाश्रयमहीतलमण्डिजानो
सीतापते रघुपते तव सुप्रभातम् ॥

Template:Multicol-break

śrīrāmabhadrabhavabhāvanabhānubhāno
proddaṇḍarākṣasamahāvanaruṭkṛśāno ।
vīrāsanāśrayamahītalamaṇḍijāno
sītāpate raghupate tava suprabhātam ॥

Template:Multicol-end

॥ 9 ॥

Template:Multicol

श्रीरामचन्द्र चरणाश्रितपारिजात
प्रस्यन्दिकारुणि विलोचनवारिजात
राजाधिराज गुणवर्धितवातजात
श्रीश्रीपते रघुपते तव सुप्रभातम्

Template:Multicol-break

śrīrāmacandra caraṇāśritapārijāta
prasyandikāruṇi vilocanavārijāta
rājādhirāja guṇavardhitavātajāta
śrīśrīpate raghupate tava suprabhātam

Template:Multicol-end

॥ 10 ॥

Template:Multicol

श्रीराम रामशिव सुन्दरचक्रवर्तिन्
श्रीराम राम भवधर्मभवप्रवर्तिन्
श्रीराम रामनव नामनवानुवर्तिन्
श्रेयःपते रघुपते तव सुप्रभातम्

Template:Multicol-break

śrīrāma rāmaśiva sundaracakravartin
śrīrāma rāma bhavadharmabhavapravartin
śrīrāma rāmanava nāmanavānuvartin
śreyaḥpate raghupate tava suprabhātam

Template:Multicol-end

॥ 11 ॥

Template:Multicol

श्रीराम राघव रघूत्तम राघवेश
श्रीराम राघव रघूद्वह राघवेन्द्र
श्रीराम राघव रघूद्भव राघवेन्दो
श्रीभूपते रघुपते तव सुप्रभातम्

Template:Multicol-break

śrīrāma rāghava raghūttama rāghaveśa
śrīrāma rāghava raghūdvaha rāghavendra
śrīrāma rāghava raghūdbhava rāghavendo
śrībhūpate raghupate tava suprabhātam

Template:Multicol-end

॥ 12 ॥

Template:Multicol

श्रीराम रावणवनान्वयधूमकेतो
श्रीराम राघवगुणालयधर्मसेतो
श्रीराम राक्षसकुलामयमर्महेतो
श्रीसत्पते रघुपते तव सुप्रभातम्

Template:Multicol-break

śrīrāma rāvaṇavanānvayadhūmaketo
śrīrāma rāghavaguṇālayadharmaseto
śrīrāma rākṣasakulāmayamarmaheto
śrīsatpate raghupate tava suprabhātam

Template:Multicol-end

॥ 13 ॥

Template:Multicol

श्रीराम दाशरथ ईश्वर रामचन्द्र
श्रीराम कर्मपथतत्पर रामभद्र ।
श्रीराम धर्मरथमाध्वररम्यभद्र
श्रीमापते रघुपते तव सुप्रभातम् ॥

Template:Multicol-break

śrīrāma dāśaratha īśvara rāmacandra
śrīrāma karmapathatatpara rāmabhadra ।
śrīrāma dharmarathamādhvararamyabhadra
śrīmāpate raghupate tava suprabhātam ॥

Template:Multicol-end

॥ 14 ॥

Template:Multicol

श्रीराम माधव मनोभवदर्पहारिन्
श्रीराम माधव मनोभवसौख्यकारिन् ।
श्रीराम माधव मनोभवमोदधारिन्
श्रीशंपते रघुपते तव सुप्रभातम् ॥

Template:Multicol-break

śrīrāma mādhava manobhavadarpahārin
śrīrāma mādhava manobhavasaukhyakārin ।
śrīrāma mādhava manobhavamodadhārin
śrīśaṃpate raghupate tava suprabhātam ॥

Template:Multicol-end

॥ 15 ॥

Template:Multicol

श्रीराम तामरसलोचनशीलसिन्धो
श्रीराम काममदमोचन दीनबन्धो ।
श्रीराम रामरणरोचन दाक्षसान्धो
श्रीमत्पते रघुपते तव सुप्रभातम् ॥

Template:Multicol-break

śrīrāma tāmarasalocanaśīlasindho
śrīrāma kāmamadamocana dīnabandho ।
śrīrāma rāmaraṇarocana dākṣasāndho
śrīmatpate raghupate tava suprabhātam ॥

Template:Multicol-end

॥ 16 ॥

Template:Multicol

कौसल्यया प्रथममीक्षितमञ्जुमूर्तेः
श्रीश्रीपतेर्दशरथार्भकभावपूर्तेः
कोदण्डचण्डशरसर्जितशत्रुजूर्तेः
श्रीराम राघव हरे तव सुप्रभातम्

Template:Multicol-break

kausalyayā prathamamīkṣitamañjumūrteḥ
śrīśrīpaterdaśarathārbhakabhāvapūrteḥ
kodaṇḍacaṇḍaśarasarjitaśatrujūrteḥ
śrīrāma rāghava hare tava suprabhātam

Template:Multicol-end

॥ 17 ॥

Template:Multicol

नीलोत्पलाम्बुदतनोस्तरुणार्ककोटि-
द्युत्यम्बरस्य धरणीतनयावरस्य
कोदण्डदण्डदमिताध्वरजित्वरस्य
श्रीराम राघव हरे तव सुप्रभातम्

Template:Multicol-break

nīlotpalāmbudatanostaruṇārkakoṭi-
dyutyambarasya dharaṇītanayāvarasya
kodaṇḍadaṇḍadamitādhvarajitvarasya
śrīrāma rāghava hare tava suprabhātam

Template:Multicol-end

॥ 18 ॥

Template:Multicol

तातप्रियस्य मखकौशिकरक्षणस्य
श्रीवत्सकौस्तुभविलक्षणलक्षणस्य
धन्वीश्वरस्य गुणशीलविचक्षणस्य
श्रीराम राघव हरे तव सुप्रभातम्

Template:Multicol-break

tātapriyasya makhakauśikarakṣaṇasya
śrīvatsakaustubhavilakṣaṇalakṣaṇasya
dhanvīśvarasya guṇaśīlavicakṣaṇasya
śrīrāma rāghava hare tava suprabhātam

Template:Multicol-end

॥ 19 ॥

Template:Multicol

मारीचनीचपतिपर्वतवज्रबाहोः
सौकेतवीहन उदस्तवपुः सुबाहोः
विप्रेन्द्रदेवमुनिकष्टकलेशराहोः
श्रीराम राघव हरे तव सुप्रभातम्

Template:Multicol-break

mārīcanīcapatiparvatavajrabāhoḥ
sauketavīhana udastavapuḥ subāhoḥ
viprendradevamunikaṣṭakaleśarāhoḥ
śrīrāma rāghava hare tava suprabhātam

Template:Multicol-end

॥ 20 ॥

Template:Multicol

शापाग्निदग्धमुनिदारशिलोद्धराङ्घ्रेः
सीरध्वजाक्षिमधुलिड्वनरुड्वराङ्घ्रेः ।
कामारिविष्णुविधिवन्द्यमनोहराङ्घ्रेः
श्रीराम राघव हरे तव सुप्रभातम् ॥

Template:Multicol-break

śāpāgnidagdhamunidāraśiloddharāṅghreḥ
sīradhvajākṣimadhuliḍvanaruḍvarāṅghreḥ ।
kāmāriviṣṇuvidhivandyamanoharāṅghreḥ
śrīrāma rāghava hare tava suprabhātam ॥

Template:Multicol-end

॥ 21 ॥

Template:Multicol

कामारिकार्मुककदर्थनचुञ्चुदोष्णः
पेपीयमानमहिजावदनेन्दुयूष्णः ।
पादाब्जसेवकपयोरुहपूतपूष्णः
श्रीराम राघव हरे तव सुप्रभातम् ॥

Template:Multicol-break

kāmārikārmukakadarthanacuñcudoṣṇaḥ
pepīyamānamahijāvadanenduyūṣṇaḥ ।
pādābjasevakapayoruhapūtapūṣṇaḥ
śrīrāma rāghava hare tava suprabhātam ॥

Template:Multicol-end

॥ 22 ॥

Template:Multicol

देहप्रभाविजितमन्मथकोटिकान्तेः
कान्तालकस्य दयितादयितार्यदान्तेः ।
वन्यप्रियस्य मुनिमानससृष्टशान्तेः
श्रीराम राघव हरे तव सुप्रभातम् ॥

Template:Multicol-break

dehaprabhāvijitamanmathakoṭikānteḥ
kāntālakasya dayitādayitāryadānteḥ ।
vanyapriyasya munimānasasṛṣṭaśānteḥ
śrīrāma rāghava hare tava suprabhātam ॥

Template:Multicol-end

॥ 23 ॥

Template:Multicol

मायाहिरण्मयमृगाभ्यनुधावनस्य
प्रत्तात्मलोकशबरीखगपावनस्य ।
पौलस्त्यवंशबलवार्धिवनावनस्य
श्रीराम राघव हरे तव सुप्रभातम् ॥

Template:Multicol-break

māyāhiraṇmayamṛgābhyanudhāvanāsya
prattātmalokaśabarīkhagapāvanasya ।
paulastyavaṃśabalavārdhivanāvanasya
śrīrāma rāghava hare tava suprabhātam ॥

Template:Multicol-end

॥ 24 ॥

Template:Multicol

साकेतकेत कृतसज्जनहृन्निकेत
सीतासमेत समदिव्यगुणैरुपेत ।
श्रीराम कामरिपुपूतमनःसुकेत
श्रीसार्वभौमभगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

sāketaketa kṛtasajjanahṛnniketa
sītāsameta samadivyaguṇairupeta ।
śrīrāma kāmaripupūtamanaḥsuketa
śrīsārvabhaumabhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 25 ॥

Template:Multicol

सीताकराम्बुरुहलालितपादपद्म
सीतामुखाम्बुरुहलोचनचञ्चरीक ।
सीताहृदम्बुरुहरोचनरश्मिमालिन्
श्रीजानकीशभगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

sītākarāmburuhalālitapādapadma
sītāmukhāmburuhalocanacañcarīka ।
sītāhṛdamburuharocanaraśmimālin
śrījānakīśabhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 26 ॥

Template:Multicol

श्रीमैथिलीनयनचारुचकोरचन्द्र
श्रीस्वान्तशङ्करमहोरकिशोरचन्द्र ।
श्रीवैष्णवालिकुमुदेशकठोरचन्द्र
श्रीरामचन्द्रशभगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

śrīmaithilīnayanacārucakoracandra
śrīsvāntaśaṅkaramahorakiśoracandra ।
śrīvaiṣṇavālikumudeśakaṭhoracandra
śrīrāmacandraśabhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 27 ॥

Template:Multicol

श्रीकोसलाहृदयमालयमामयूख
प्रेमोल्लसज्जनकवत्सलवारिराशे ।
शत्रुघ्नलक्ष्मणभवद्भरतार्चिताङ्घ्रे
श्रीरामभद्रभगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

śrīkosalāhṛdayamālayamāmayūkha
premollasajjanakavatsalavārirāśe ।
śatrughnalakṣmaṇabhavadbharatārcitāṅghre
śrīrāmabhadrabhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 28 ॥

Template:Multicol

श्रीमद्वसिष्ठतनयापुलिने कुमारै-
राक्रीडतोऽत्र भवतो मनुजेन्द्रसूनोः ।
कोदण्डचण्डशरतूणयुगाप्तभासः
श्रीकोसलेन्द्रभगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

śrīmadvasiṣṭhatanayāpuline kumārai-
rākrīḍatoऽtra bhavato manujendrasūnoḥ ।
kodaṇḍacaṇḍaśaratūṇayugāptabhāsaḥ
śrīkosalendrabhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 29 ॥

Template:Multicol

नक्तंचरीकदन नन्दितगाधिसूनो
मारीचनीचसुभुजार्दनचण्डकाण्ड ।
कामारिकार्मुकविभन्जन जानकीश
श्रीराघवेन्द्रभगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

naktaṃcarīkadana nanditagādhisūno
mārīcanīcasubhujārdanacaṇḍakāṇḍa ।
kāmārikārmukavibhanjana jānakīśa
śrīrāghavendrabhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 30 ॥

Template:Multicol

गुर्वर्थमुज्झितसुरस्पृहराज्यलक्ष्मीः
सीतानुजानुगतविन्ध्यवनप्रवासिन् ।
पौरन्दरिप्रमदवारिधिवाडवाग्ने
श्रीपार्थिवेन्द्र भगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

gurvarthamujjhitasuraspṛharājyalakṣmīḥ
sītānujānugatavindhyavanapravāsin ।
paurandaripramadavāridhivāḍavāgne
śrīpārthivendra bhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 31 ॥

Template:Multicol

प्रोद्दण्डकाण्डहुतभुक्छलभीकृतारे
मारीचमर्दन जनार्दन जानकीश ।
पौलस्त्यवंशवनदारुणधूमकेतो
श्रीमानवेन्द्र भगवंस्तव सुप्रभातम् ॥

Template:Multicol-break

proddaṇḍakāṇḍahutabhukchalabhīkṛtāre
mārīcamardana janārdana jānakīśa ।
paulastyavaṃśavanadāruṇadhūmaketo
śrīmānavendra bhagavaṃstava suprabhātam ॥

Template:Multicol-end

॥ 32 ॥

Template:Multicol

कौसल्यागर्भदुग्धोदधिविमलविधो सर्वसौन्दर्यसीमन्
प्रोन्मीलन्मञ्जुकञ्जारुणनवनयनव्रीडितानेककाम ।
कन्दश्यामाभिरामप्रथितदशरथब्रह्मविद्याविलासिन्
भूयात्त्वत्सुप्रभातं भवभयशमनं श्रीहरे ताटकारे ॥

Template:Multicol-break

kausalyāgarbhadugdhodadhivimalavidho sarvasaundaryasīman
pronmīlanmañjukañjāruṇanavanayanavrīḍitānekakāma ।
kandaśyāmābhirāmaprathitadaśarathabrahmavidyāvilāsin

bhūyāttvatsuprabhātaṃ bhavabhayaśamanaṃ śrīhare tāṭakāre ॥

Template:Multicol-end

॥ 33 ॥

Template:Multicol

विश्वामित्राध्वरारिप्रबलखलकुलध्वान्तबालार्करूप
ब्रह्मस्त्रीशापतापत्रितयकदनकृत्पादपाथोज राम ।
भूतेशेष्वासखण्डिन्भृगुवरमदहृन्मैथिलानन्दकारिन्
सीतापाणिग्रहेष्ट प्रभवतु भवतो मङ्गलं सुप्रभातम् ॥

Template:Multicol-break

viśvāmitrādhvarāriprabalakhalakuladhvāntabālārkarūpa
brahmastrīśāpatāpatritayakadanakṛtpādapāthoja rāma ।
bhūteśeṣvāsakhaṇḍinbhṛguvaramadahṛnmaithilānandakārin
sītāpāṇigraheṣṭa prabhavatu bhavato maṅgalaṃ suprabhātam ॥

Template:Multicol-end

॥ 34 ॥

Template:Multicol

विभ्राणामोघबाणं धनुरिषुधियुगं पीतवल्कं वसान
त्यक्त्वायोध्यामरण्यं प्रमुदितहृदयन् मैथिलीलक्ष्मणाभ्याम् ।
राजच्छ्रीचित्रकूट प्रदमितहरिभूर्दूषणघ्नः खरारे-
र्भूयाद्भग्नत्रिमूर्ध्न स्तव भवजनुषां श्रेयसे सुप्रभातम् ॥

Template:Multicol-break

vibhrāṇāmoghabāṇaṃ dhanuriṣudhiyugaṃ pītavalkaṃ vasāna
tyaktvāyodhyāmaraṇyaṃ pramuditahṛdayan maithilīlakṣmaṇābhyām ।
rājacchrīcitrakūṭa pradamitaharibhūrdūṣaṇaghnaḥ kharāre-
rbhūyādbhagnatrimūrdhna stava bhavajanuṣāṃ śreyase suprabhātam ॥

Template:Multicol-end

॥ 35 ॥

Template:Multicol

मायैणघ्नो जटायुःशवरिसुगतिदस्तुष्टवातेर्विधातु
सुग्रीवं मित्रमेकाशुगनिहतपतद्वालिनो बद्ध सिन्धोः ।
लङ्कातङ्कैकहेतोः कपिकटकभृतो जाम्बवन्मुख्यवीरै-
र्हत्वा युद्धे दशास्यं स्वनगरमवतः सुप्राभातं प्रभो ते ॥

Template:Multicol-break

māyaiṇaghno jaṭāyuḥśavarisugatidastuṣṭavātervidhātu
sugrīvaṃ mitramekāśuganihatapatadvālino baddha sindhoḥ ।
laṅkātaṅkaikahetoḥ kapikaṭakabhṛto jāmbavanmukhyavīrai-
rhatvā yuddhe daśāsyaṃ svanagaramavataḥ suprābhātaṃ prabho te ॥

Template:Multicol-end

॥ 36 ॥

Template:Multicol

कलितकनकमौलेर्वामभागस्थसीता-
ननवनजदृगालेः स्वर्णसिंहासनस्थः ।
हनुमदनघभक्तेः सर्वलोकाधिपस्य
प्रथयति जगतेदद्राम ते सुप्रभातम् ॥

Template:Multicol-break

kalitakanakamaulervāmabhāgasthasītā-
nanavanajadṛgāleḥ svarṇasiṃhāsanasthaḥ ।
hanumadanaghabhakteḥ sarvalokādhipasya
prathayati jagatedadrāma te suprabhātam ॥

Template:Multicol-end

॥ 37 ॥

Template:Multicol

दिनकरकुलकेतो श्रौतसेतुत्रहेतो
दशरथनृपयागापूर्व दुष्टाब्धिकौर्व ।
अवनिदुहितृभर्तुश्चित्रकूटविहर्तु-
स्त्रिभुवनमभिधत्ते राम ते सुप्रभातम् ॥

Template:Multicol-break

dinakarakulaketo śrautasetutraheto
daśarathanṛpayāgāpūrva duṣṭābdhikaurva ।
avaniduhitṛbhartuścitrakūṭavihartu-
stribhuvanamabhidhatte rāma te suprabhātam ॥

Template:Multicol-end

॥ 38 ॥

Template:Multicol

सकलभुवनपाला लोकपाला नृपालाः
सुरमुनिनरनागाः सिद्धगन्धर्वमुख्याः ।
कृतविविधसपर्या राम राजाधिराज
प्रगृणत इम ईड्यं सुप्रभातं प्रभाते ॥

Template:Multicol-break

sakalabhuvanapālā lokapālā nṛpālāḥ
suramuninaranāgāḥ siddhagandharvamukhyāḥ ।
kṛtavividhasaparyā rāma rājādhirāja
pragṛṇata ima īḍyaṃ suprabhātaṃ prabhāte ॥

Template:Multicol-end

॥ 39 ॥

Template:Multicol

अनिशममलभक्त्या गीतसीताभिरामो
दशदिशमभि सीतावत्सलाम्बोधिचन्द्रः ।
हृदयहरिनिवासोऽप्युत्तरारण्यवासः
प्रणिगदति हनूमान् राम ते सुप्रभातम् ॥

Template:Multicol-break

aniśamamalabhaktyā gītasītābhirāmo
daśadiśamabhi sītāvatsalāmbodhicandraḥ ।
hṛdayaharinivāso’pyuttarāraṇyavāsaḥ
praṇigadati hanūmān rāma te suprabhātam ॥

Template:Multicol-end

॥ 40 ॥

Template:Multicol

श्रीश्रीनिवाससविधे तदनुज्ञया वै
सीतापतेर्हरिपदाम्बुजचिन्तकेन ।
गीतं मया गिरिधरेण हि रामभद्रा-
चार्येण भद्रमभिशंसतु सुप्रभातम् ॥

Template:Multicol-break

śrīśrīnivāsasavidhe tadanujñayā vai
sītāpaterharipadāmbujacintakena ।
gītaṃ mayā giridhareṇa hi rāmabhadrā-
cāryeṇa bhadramabhiśaṃsatu suprabhātam ॥

Template:Multicol-end

॥ 41 ॥

Notes

  1. ^ a b Rambhadracharya 2009, pp. ka-kha.
  2. ^ Rambhadracharya, Svami (Composer and Singer) (2009). Śrīsītārāmasuprabhātam (CD) (in Sanskrit). Delhi, India: Yuki Cassettes. YCD-155. {{cite AV media}}: Unknown parameter |trans_title= ignored (|trans-title= suggested) (help)
  3. ^ Murthy, K. M. K.; Rao, Desiraju Hanumanta (September 2009), Valmiki Ramayana - Book I:Bala Kanda - Book Of Youth - Chapter 23, retrieved May 7, 2011

References

Rambhadracharya, Svami (January 14, 2009), Śrīsītārāmasuprabhātam (PDF) (in Sanskrit), Chitrakuta, Uttar Pradesh, India: Jagadguru Rambhadracharya Vikalang Vishvavidyalaya, retrieved October 25, 2012

External links